A 578-11 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 578/11
Title: Sārasvata
Dimensions: 23.7 x 8.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1400
Remarks: 2 mss; A 1206/3
Reel No. A 578-11 Inventory No. 62572
Title Sārasvatavyākaraṇa
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 23.7 x 85 cm
Folios 30
Lines per Folio 7-8
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 2-1400
Used for edition no/yes
Manuscript Features
The 19 folio is missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāy || śrīsarasvatyai namaḥ ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prakriyān nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ ||
prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānaḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye
samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante | lokāc ca yasya siddhir iti
vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃjanaṃ cārddhamātrakaṃ || eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||
samāvṛtyā svaritaḥ || || e ai o au saṃdhyakṣarāṇi || eṣāṃ hrasvā na santi || ubhaye svarāḥ || akārādayaḥ pañca catvāra ekārādaya ubhaye svarā ucyante || avarjjā nāminaḥ || avarṇṇavarjjāḥ svarā nāmina ucyante || anukrāntās tāvatsvarāḥ ||
pratyāhāraṃ jigrāhayiṣayā vyañjanāny anukrāti(!)<ref name="ftn1">Read: anukrāmati</ref>|| || ha ya va ra la ña ṇa na ṅa ma jha ḍha dha gha bha ja ḍa da ga ba kha pha cha ṭha tha ca ṭa ta ka pa śa ṣa sa || || ādyaṃtābhyāṃ || pratyāhāraṃ jighṛkṣatādyaṃtābhyām ete varṇṇā grāhyāḥ ||
(fol.1v1-2r7)
End
ahnaḥ saḥ || ahanśabdasya nakārasya sakārādeśo bhavati || rase padānte ca | srorvvisarggaḥ || somo ruk || ahaḥ | imau | veṅyoḥ || ahnī || ahanī || ahani(!) | 2 ||
ahnā | ahobhyāṃ | ahobhiḥ || ahne | ahābhyām ityādi || nakā⟨kā⟩rānto brahman śabdaḥ || brahma | brahmaṇī | brahmāṇi || nāntād adantāc chandasi ṅiśyor vvā lopaḥ || parame vyoman | parame vyomni | sarvvāṇi bhūtāni | tvadādīnāṃ(!) syamor luki kṛte ṭer atvaṃ na bhavati || tyat | tye | tyāni || tat te | tāni || yat | ye | yāni || etat | ete | etāni | kiṃ ke kāni || śe(ṣa)puṃvat || || acer dīrghaś ca || pratyak || pratīcī || pratyaci(!) || ityādi || takārānto jaga(!) śabdaḥ || jagat | jagatī | jaganti || 2 || jagatā | jagadbhyām ityādi || mahat | hatī(!) mahacchabde tu nsaṃmahatodhauceti dīrghatvaṃ śiviṣay(!)|| mahānti | 2 || ityādi ||evaṃ sa[[kā]]rāntās tegas payas vaca///
(fol.31r4-31v3 )
❖ indracandrakāśikṛṣṇapisalīśākaṭāyana |
pāṇinyamarajainendrajayata e[[va]] ca śābdukāḥ ||
(fol.31b)
Microfilm Details
Reel No. A 578/11
Date of Filming 23-05-1973
Exposures 39
Used Copy Kathmandu
Type of Film positive
Remarks The 1,2,3 and 4 folios ane double filmed.
Catalogued by BK
Date 19-11-2003
Bibliography
<references/>